B 353-1 Viṭṭ(h)alapaddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 353/1
Title: Viṭṭ[h]alapaddhati
Dimensions: 21.1 x 9 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/107
Remarks: subject uncertain;


Reel No. B 353-1 Inventory No. 88425

Title Viṭṭhalapaddhati

Author Viṭṭhaladaivajña

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.0 x 9.0 cm

Folios 18

Lines per Folio 5

Foliation figures on the verso, in the upper left-hand under the marginal title vi.li. and lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 3/107

Manuscript Features

On the exposure 2 is written saṃvat 1904 ravivāra mitī māghaśudī 2 śubham

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ ||

śrīgurucaraṇakamaleṣu (2) praṇāmo mama ||

gaurīṃ ca gaurīpatim ādareṇa

gaurīsu(3)taṃ ca praṇidhāya citte ||

toṣāya horāvidṣāṃ karo(4)ti

śrīviṭṭhalaḥ paddhatikalpavallīm || 1 ||

nānā ya(5)ntrair janmakālaṃ viditvā

tātkālīnāṃ (!) spaṣṭakhe(1)ṭāṃś ca kṛtvā ||

lagnaṃ kāryyaṃ svodayais taṃtrarītyā

tat ṣaṭ(2)yuktaṃ kāminīmaṃdiraṃ syāt || 2 || (fol. 1v1–2r2)

End

kṛṣṇātrigotre su(3)[ta]rāṃ pavitre

pavitrakarmājanipūrvaśarmā ||

tat sūnu[nā] vi(4)ṭṭhaladīkṣitena

cakre laghuḥ paddhatikalpavallī (!) || 69 ||

(5) horāṇyathe haurikapāṃthavṛṃda

śramacchide viṭṭhala(1)ropitāyām ||

śarapramaṃ paddhatikalpavalyāṃ

daśā(2)dyam etat kusumaṃ samāptam || 70 || (fol. 17v2–18r2)

Colophon

iti śrīvi(3)ṭṭhaladaivajñaviracitā viṭṭhalīpaddhatis samā(4)ptā rāmaḥ rāmaḥ rāmaḥ rāmaḥ rāmaḥ rāmaḥ śrīḥ (fol. 18r2–4)

Microfilm Details

Reel No. B 353/1

Date of Filming 06-10-1972

Exposures 21

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 07-11-2006

Bibliography