B 353-1 Viṭṭ(h)alapaddhati
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 353/1
Title: Viṭṭ[h]alapaddhati
Dimensions: 21.1 x 9 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/107
Remarks: subject uncertain;
Reel No. B 353-1 Inventory No. 88425
Title Viṭṭhalapaddhati
Author Viṭṭhaladaivajña
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 21.0 x 9.0 cm
Folios 18
Lines per Folio 5
Foliation figures on the verso, in the upper left-hand under the marginal title vi.li. and lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 3/107
Manuscript Features
On the exposure 2 is written saṃvat 1904 ravivāra mitī māghaśudī 2 śubham
Excerpts
Beginning
oṃ śrīgaṇeśāya namaḥ ||
śrīgurucaraṇakamaleṣu (2) praṇāmo mama ||
gaurīṃ ca gaurīpatim ādareṇa
gaurīsu(3)taṃ ca praṇidhāya citte ||
toṣāya horāvidṣāṃ karo(4)ti
śrīviṭṭhalaḥ paddhatikalpavallīm || 1 ||
nānā ya(5)ntrair janmakālaṃ viditvā
tātkālīnāṃ (!) spaṣṭakhe(1)ṭāṃś ca kṛtvā ||
lagnaṃ kāryyaṃ svodayais taṃtrarītyā
tat ṣaṭ(2)yuktaṃ kāminīmaṃdiraṃ syāt || 2 || (fol. 1v1–2r2)
End
kṛṣṇātrigotre su(3)[ta]rāṃ pavitre
pavitrakarmājanipūrvaśarmā ||
tat sūnu[nā] vi(4)ṭṭhaladīkṣitena
cakre laghuḥ paddhatikalpavallī (!) || 69 ||
(5) horāṇyathe haurikapāṃthavṛṃda
śramacchide viṭṭhala(1)ropitāyām ||
śarapramaṃ paddhatikalpavalyāṃ
daśā(2)dyam etat kusumaṃ samāptam || 70 || (fol. 17v2–18r2)
Colophon
iti śrīvi(3)ṭṭhaladaivajñaviracitā viṭṭhalīpaddhatis samā(4)ptā rāmaḥ rāmaḥ rāmaḥ rāmaḥ rāmaḥ rāmaḥ śrīḥ (fol. 18r2–4)
Microfilm Details
Reel No. B 353/1
Date of Filming 06-10-1972
Exposures 21
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 07-11-2006
Bibliography